八萬四千法
諸佛心陀羅尼經


諸佛心陀羅尼 - YouTube


大唐三藏法師玄奘奉 詔譯


如是我聞。一時薄伽梵住如來境眾寶道場。諸佛所都諸佛所樂。智無疑滯菩薩妙宮。具諸微妙種種嚴飾常演法音大功德殿。與無央數大菩薩俱。皆是如來法身真子。從諸佛土而來集會。無量天人阿素洛等。應真大眾前後圍遶。

爾時世尊告諸菩薩摩訶薩言。善男子有陀羅尼諸佛心。殑伽沙等諸佛同說。能遍饒益諸怖畏者。若有至心受持讀誦。超百千劫生死劇苦。定於無上正等菩提。能速修行永無退轉。乃至無上正等菩提。終不枉生無佛世界。恒善悟解諸陀羅尼。常見如來親近供養。恒憶宿命深信因果能使現世人非人等怨害皆除。疾病不侵無有中夭。諸惡魔事皆悉殄滅。所有惡業無不消除。一切魔軍驚怖退散。善男子此陀羅尼文字章句。是一切佛共所稱揚。即是諸佛文字章句。汝應諦聽陀羅尼曰。

buddhe subuddhe mahābuddhe iti buddhe tatra buddhe buddhe buddhe
布忒,蘇布忒,嘛哈布忒,伊滴布忒,達德啦布忒,布忒,布忒,

samabuddhe abhibuddhe mūrdhabuddhe buddhamatibuddhe
薩嘛布忒,阿毗布忒,木爾它布忒,布它嘛滴布忒,

mahābuddhamatibuddhe sarvabuddhānumate sarvabuddhānujate
嘛哈布它嘛滴布忒,薩爾哇布它努嘛嘚,薩爾哇布它努佳嘚,

buddha buddha buddha buddha buddha buddha buddha buddha buddha buddha,
布它,布它,布它,布它,布它,布它,布它,布它,布它,布它,

ananto buddhaviṣaya anantadharmadeśāya ekānta manasikāra
阿南兜 布它維沙呀,阿南達塔爾嘛嘚夏呀,誒甘達 嘛納賽噶啦,

saṃkṣipta dharmabhāvana etāni sarvabuddhe 'bhidhāraṇi saṃprakāśitā
各晒布達 塔爾嘛帕哇納,誒達尼 薩爾哇布忒,毗塔啦逆 桑布啦噶晒達,

anukampāya sattvānāṃ sarvadharmānāṃ mudrāṇī tadyathā śuddhe

阿努崗巴呀 薩德哇囊,薩爾哇爾嘛囊 穆德啦尼,達嗲他,修忒,

suśuddhe śodhane saṃśodhane nirmale malāpagate gatisamatikrānte
蘇修忒,肖塔內 三肖塔內,尼爾嘛類 嘛啦巴噶嘚,噶滴薩嘛滴各冉嘚,

krame kramasāgare sāgaramati sukhe visukhe śoka śamane

各啦枚,各啦嘛薩噶類,薩噶啦嘛滴,蘇凱 維蘇凱 肖噶 夏嘛內,

śānte upaśānte praśāntāvabhāse sarvapuṇyaparimaṇḍite
香嘚 嗚巴香嘚,布啦香達哇帕賽,薩爾哇呢呀 巴哩曼滴嘚,

sarvadharmapratimaṇḍite hara hara maraṃhara cara cara sañcara

爾哇爾嘛 布啦滴曼滴嘚,哈啦 哈啦 嘛讓哈啦,佳啦 佳啦 三佳啦,

cala cala sañcala tala tala santala samatala nire nire sunire
佳拉 佳拉 三佳拉,達拉 達拉 三達拉,薩嘛達拉,尼類 尼類 蘇尼類,

hṛdmati lokadhare lokadhāraṇi dhara dhara ṭhara ṭhara
呵哩德嘛滴,樓噶塔類 樓噶塔啦逆,塔啦 塔啦,它啦 它啦,

krodha krodha mahāvijayavāhine hana hana sarvabuddhe preṣitasi
格揉格揉它 嘛哈威佳呀 哇嘿內,哈納 哈納,薩爾哇布忒,布類晒達賽,

sarvajñāpathe sarvaprajñāparamite mahāpratibhānasaṃpanne samantaloke
爾哇格雅巴忒,薩爾哇布啦格雅巴啦密嘚,嘛哈布啦滴帕納 桑班內,薩曼達樓給,

buddhaviṣaye buddhapratimaṇḍite bhagavati sara sara
布它 維沙耶,布它布啦滴曼滴嘚,帕噶哇滴,薩啦 薩啦,

prasara prasara visara visara sarvadoṣāpagate svāhā
布啦薩啦 布啦薩啦,維薩啦 維薩啦,薩爾哇兜沙巴噶嘚,司哇哈。

佛說如是一切佛心具大威德陀羅尼已。即時三千大千世界大地大海。妙高山王一切同時十八震動。諸天宮殿皆悉傾搖。兇悖魔軍威光失滅。相顧惶恐戰懼懷憂。時三千界所應度者。驚覩此相俱三失聲。唯諸天眾信三寶者。歡喜踴躍。各捧天華遙散佛上。兼勸眾魔歸依佛法。

爾時世尊告諸菩薩。吾今湣念一切有情說陀羅尼令脫苦難。宜正憶念宣佈世間。皆令受持獲勝利樂。時諸菩薩及餘眾會。皆大歡喜信受奉行。


諸佛心陀羅尼經